Mar 27, 2010

Gita Chapter 10.26 to 10.30

Ashwatthah sarvavrikshaanaam devarsheenaam cha naaradah;
Gandharvaanaam chitrarathah siddhaanaam kapilo munih.
26. Among the trees (I am) the peepul; among the divine sages I am Narada; among Gandharvas I am Chitraratha; among the perfected the sage Kapila.

Ucchaihshravasamashwaanaam viddhi maamamritodbhavam;
Airaavatam gajendraanaam naraanaam cha naraadhipam.
27. Know Me as Ucchaisravas, born of nectar among horses; among lordly elephants (I am) the Airavata; and among men, the king.

Aayudhaanaamaham vajram dhenoonaamasmi kaamadhuk;
Prajanashchaasmi kandarpah sarpaanaamasmi vaasukih.
28. Among weapons I am the thunderbolt; among cows I am the wish-fulfilling cow called Surabhi; I am the progenitor, the god of love; among serpents I am Vasuki.

Anantashchaasmi naagaanaam varuno yaadasaamaham;
Pitreenaamaryamaa chaasmi yamah samyamataamaham.
29. I am Ananta among the Nagas; I am Varuna among water-Deities; Aryaman among the manes I am; I am Yama among the governors.

Prahlaadashchaasmi daityaanaam kaalah kalayataamaham;
Mrigaanaam cha mrigendro’ham vainateyashcha pakshinaam.
30. And, I am Prahlad among the demons; among the reckoners I am time; among beasts I am their king, the lion; and Garuda among birds.


No comments: